Original

यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत् ।तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥ १ ॥

Segmented

याम् एव रात्रिम् शत्रुघ्नः पर्ण-शालाम् समाविशत् ताम् एव रात्रिम् सीता अपि प्रसूता दारक-द्वयम्

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
एव एव pos=i
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
पर्ण पर्ण pos=n,comp=y
शालाम् शाला pos=n,g=f,c=2,n=s
समाविशत् समाविश् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
अपि अपि pos=i
प्रसूता प्रसू pos=va,g=f,c=1,n=s,f=part
दारक दारक pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s