Original

तस्य तद्भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ ९ ॥

Segmented

तस्य तत् भाषितम् श्रुत्वा वाल्मीकिः वाक्यम् अब्रवीत् शत्रुघ्न शृणु यस्य इदम् बभूव आयतनम् पुरा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शत्रुघ्न शत्रुघ्न pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
यस्य यद् pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
आयतनम् आयतन pos=n,g=n,c=1,n=s
पुरा पुरा pos=i