Original

स तु भुक्त्वा महाबाहुर्महर्षिं तमुवाच ह ।पूर्वं यज्ञविभूतीयं कस्याश्रमसमीपतः ॥ ८ ॥

Segmented

स तु भुक्त्वा महा-बाहुः महा-ऋषिम् तम् उवाच ह पूर्वम् यज्ञविभूती इयम् कस्य आश्रम-समीपात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
भुक्त्वा भुज् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
पूर्वम् पूर्वम् pos=i
यज्ञविभूती यज्ञविभूती pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
आश्रम आश्रम pos=n,comp=y
समीपात् समीप pos=n,g=n,c=5,n=s