Original

प्रतिगृह्य ततः पूजां फलमूलं च भोजनम् ।भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ ७ ॥

Segmented

प्रतिगृह्य ततः पूजाम् फल-मूलम् च भोजनम् भक्षयामास काकुत्स्थः तृप्तिम् च परमाम् गतः

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
ततः ततस् pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
फल फल pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
pos=i
भोजनम् भोजन pos=n,g=n,c=2,n=s
भक्षयामास भक्षय् pos=v,p=3,n=s,l=lit
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part