Original

स्वमाश्रममिदं सौम्य राघवाणां कुलस्य ह ।आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे ॥ ६ ॥

Segmented

स्वम् आश्रमम् इदम् सौम्य राघवाणाम् कुलस्य ह आसनम् पाद्यम् अर्घ्यम् च निर्विशङ्कः प्रतीच्छ मे

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=n,c=1,n=s
आश्रमम् आश्रम pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
राघवाणाम् राघव pos=n,g=m,c=6,n=p
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i
आसनम् आसन pos=n,g=n,c=2,n=s
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
pos=i
निर्विशङ्कः निर्विशङ्क pos=a,g=m,c=1,n=s
प्रतीच्छ प्रतीष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s