Original

भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ॥ ४ ॥

Segmented

भगवन् वस्तुम् इच्छामि गुरोः कृत्याद् इह आगतः श्वः प्रभाते गमिष्यामि प्रतीचीम् वारुणीम् दिशम्

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
वस्तुम् वस् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
गुरोः गुरु pos=n,g=m,c=6,n=s
कृत्याद् कृत्य pos=n,g=n,c=5,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
श्वः श्वस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
वारुणीम् वारुण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s