Original

तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् ।विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ ३५ ॥

Segmented

तस्य ताम् पार्थिव-इन्द्रस्य कथाम् श्रुत्वा सु दारुणाम् विवेश पर्ण-शालायाम् महा-ऋषिम् अभिवाद्य च

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
सु सु pos=i
दारुणाम् दारुण pos=a,g=f,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
पर्ण पर्ण pos=n,comp=y
शालायाम् शाला pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i