Original

एवं स राजा तं शापमुपभुज्यारिमर्दनः ।प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ॥ ३३ ॥

Segmented

एवम् स राजा तम् शापम् उपभुज्य अरि-मर्दनः प्रतिलेभे पुना राज्यम् प्रजाः च एव अन्वपालयत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
शापम् शाप pos=n,g=m,c=2,n=s
उपभुज्य उपभुज् pos=vi
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
प्रतिलेभे प्रतिलभ् pos=v,p=3,n=s,l=lit
पुना पुनर् pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
अन्वपालयत् अनुपालय् pos=v,p=3,n=s,l=lan