Original

मया रोषपरीतेन यदिदं व्याहृतं वचः ।नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ॥ ३१ ॥

Segmented

मया रोष-परीतेन यद् इदम् व्याहृतम् वचः न एतत् शक्यम् वृथा कर्तुम् प्रदास्यामि च ते वरम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
रोष रोष pos=n,comp=y
परीतेन परी pos=va,g=m,c=3,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
वृथा वृथा pos=i
कर्तुम् कृ pos=vi
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
pos=i
ते त्वद् pos=n,g=,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s