Original

स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ २९ ॥

Segmented

स राजा सह पत्न्या वै प्रणिपत्य मुहुः मुहुः पुनः वसिष्ठम् प्रोवाच यद् उक्तम् ब्रह्म-रूपिणा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
पत्न्या पत्नी pos=n,g=f,c=3,n=s
वै वै pos=i
प्रणिपत्य प्रणिपत् pos=vi
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
पुनः पुनर् pos=i
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
रूपिणा रूपिन् pos=a,g=m,c=3,n=s