Original

यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि ।तस्माद्भोजनमेतत्ते भविष्यति न संशयः ॥ २८ ॥

Segmented

यस्मात् त्वम् भोजनम् राजन् मे एतत् दातुम् इच्छसि तस्माद् भोजनम् एतत् ते भविष्यति न संशयः

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भोजनम् भोजन pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
दातुम् दा pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
तस्माद् तस्मात् pos=i
भोजनम् भोजन pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s