Original

ज्ञात्वा तदामिषं विप्रो मानुषं भोजनाहृतम् ।क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे ॥ २७ ॥

Segmented

ज्ञात्वा तत् आमिषम् विप्रो मानुषम् भोजन-आहृतम् क्रोधेन महता आविष्टः व्याहर्तुम् उपचक्रमे

Analysis

Word Lemma Parse
ज्ञात्वा ज्ञा pos=vi
तत् तद् pos=n,g=n,c=2,n=s
आमिषम् आमिष pos=n,g=n,c=2,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
मानुषम् मानुष pos=a,g=n,c=2,n=s
भोजन भोजन pos=n,comp=y
आहृतम् आहृ pos=va,g=n,c=2,n=s,f=part
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
व्याहर्तुम् व्याहृ pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit