Original

शासनात्पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः ।स च रक्षः पुनस्तत्र सूदवेषमथाकरोत् ॥ २४ ॥

Segmented

शासनात् पार्थिव-इन्द्रस्य सूदः सम्भ्रम्-मानसः स च रक्षः पुनः तत्र सूद-वेषम् अथ अकरोत्

Analysis

Word Lemma Parse
शासनात् शासन pos=n,g=n,c=5,n=s
पार्थिव पार्थिव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सूदः सूद pos=n,g=m,c=1,n=s
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
रक्षः रक्षस् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
तत्र तत्र pos=i
सूद सूद pos=n,comp=y
वेषम् वेष pos=n,g=m,c=2,n=s
अथ अथ pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan