Original

हविष्यं सामिषं स्वादु यथा भवति भोजनम् ।तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ॥ २३ ॥

Segmented

हविष्यम् स आमिषम् स्वादु यथा भवति भोजनम् तथा कुरुष्व शीघ्रम् वै परितुष्येद् यथा गुरुः

Analysis

Word Lemma Parse
हविष्यम् हविष्य pos=n,g=n,c=1,n=s
pos=i
आमिषम् आमिष pos=n,g=n,c=1,n=s
स्वादु स्वादु pos=a,g=n,c=1,n=s
यथा यथा pos=i
भवति भू pos=v,p=3,n=s,l=lat
भोजनम् भोजन pos=n,g=n,c=1,n=s
तथा तथा pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
वै वै pos=i
परितुष्येद् परितुष् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s