Original

तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा कामरूपिणा ।भक्षसंस्कारकुशलमुवाच पृथिवीपतिः ॥ २२ ॥

Segmented

तत् श्रुत्वा व्याहृतम् वाक्यम् रक्षसा कामरूपिणा भक्ष-संस्कार-कुशलम् उवाच पृथिवीपतिः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
व्याहृतम् व्याहृ pos=va,g=n,c=2,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
कामरूपिणा कामरूपिन् pos=a,g=n,c=3,n=s
भक्ष भक्ष pos=n,comp=y
संस्कार संस्कार pos=n,comp=y
कुशलम् कुशल pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s