Original

द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ॥ २ ॥

Segmented

द्वि-रात्रम् अन्तरे शूर उष्य राघव-नन्दनः वाल्मीकेः आश्रमम् पुण्यम् अगच्छद् वासम् उत्तमम्

Analysis

Word Lemma Parse
द्वि द्वि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
शूर शूर pos=n,g=m,c=1,n=s
उष्य वस् pos=vi
राघव राघव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
वाल्मीकेः वाल्मीकि pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
अगच्छद् गम् pos=v,p=3,n=s,l=lan
वासम् वास pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s