Original

तत्र यज्ञो महानासीद्बहुवर्षगणायुतान् ।समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् ॥ १९ ॥

Segmented

तत्र यज्ञो महान् आसीद् बहु-वर्ष-गण-अयुतान् समृद्धः परया लक्ष्म्या देव-यज्ञ-समः ऽभवत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
बहु बहु pos=a,comp=y
वर्ष वर्ष pos=n,comp=y
गण गण pos=n,comp=y
अयुतान् अयुत pos=n,g=m,c=2,n=p
समृद्धः समृध् pos=va,g=m,c=1,n=s,f=part
परया पर pos=n,g=f,c=3,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
देव देव pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan