Original

राजापि यजते यज्ञं तस्याश्रमसमीपतः ।अश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत् ॥ १८ ॥

Segmented

राजा अपि यजते यज्ञम् तस्य आश्रम-समीपात् अश्वमेधम् महा-यज्ञम् तम् वसिष्ठो ऽभ्यपालयत्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
यजते यज् pos=v,p=3,n=s,l=lat
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आश्रम आश्रम pos=n,comp=y
समीपात् समीप pos=n,g=n,c=5,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
ऽभ्यपालयत् अभिपालय् pos=v,p=3,n=s,l=lan