Original

एवमुक्त्वा तु तं रक्षस्तत्रैवान्तरधीयत ।कालपर्याययोगेन राजा मित्रसहोऽभवत् ॥ १७ ॥

Segmented

एवम् उक्त्वा तु तम् रक्षः तत्र एव अन्तरधीयत काल-पर्याय-योगेन राजा मित्रसहो ऽभवत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
काल काल pos=n,comp=y
पर्याय पर्याय pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
राजा राज pos=n,g=m,c=1,n=p
मित्रसहो मित्रसह pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan