Original

निरीक्षमाणं तं दृष्ट्वा सहायस्तस्य रक्षसः ।संतापमकरोद्घोरं सौदासं चेदमब्रवीत् ॥ १५ ॥

Segmented

निरीक्षमाणम् तम् दृष्ट्वा सहायः तस्य रक्षसः संतापम् अकरोद् घोरम् सौदासम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
निरीक्षमाणम् निरीक्ष् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सहायः सहाय pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=m,c=2,n=s
सौदासम् सौदास pos=n,g=m,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan