Original

विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।विज्वरो विगतामर्षो हतं रक्षोऽभ्यवैक्षत ॥ १४ ॥

Segmented

विनिपात्य तम् एकम् तु सौदासः पुरुष-ऋषभः विज्वरो विगत-अमर्षः हतम् रक्षो ऽभ्यवैक्षत

Analysis

Word Lemma Parse
विनिपात्य विनिपातय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
तु तु pos=i
सौदासः सौदास pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
विज्वरो विज्वर pos=a,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
अमर्षः अमर्ष pos=n,g=m,c=1,n=s
हतम् हन् pos=va,g=n,c=2,n=s,f=part
रक्षो रक्षस् pos=n,g=n,c=2,n=s
ऽभ्यवैक्षत अभ्यवेक्ष् pos=v,p=3,n=s,l=lan