Original

स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।क्रोधेन महताविष्टो जघानैकं महेषुणा ॥ १३ ॥

Segmented

स तु तौ राक्षसौ दृष्ट्वा निर्मृगम् च वनम् कृतम् क्रोधेन महता आविष्टः जघान एकम् महा-इष्वा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तौ तद् pos=n,g=m,c=2,n=d
राक्षसौ राक्षस pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
निर्मृगम् निर्मृग pos=a,g=n,c=2,n=s
pos=i
वनम् वन pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
जघान हन् pos=v,p=3,n=s,l=lit
एकम् एक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s