Original

शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः ।भक्षयाणावसंतुष्टौ पर्याप्तिं च न जग्मतुः ॥ १२ ॥

Segmented

शार्दूल-रूपिनः घोरौ मृगान् बहु-सहस्रशस् भक्षय् असंतुष्टौ पर्याप्तिम् च न जग्मतुः

Analysis

Word Lemma Parse
शार्दूल शार्दूल pos=n,comp=y
रूपिनः रूपिन् pos=a,g=m,c=1,n=d
घोरौ घोर pos=a,g=m,c=1,n=d
मृगान् मृग pos=n,g=m,c=2,n=p
बहु बहु pos=a,comp=y
सहस्रशस् सहस्रशस् pos=i
भक्षय् भक्षय् pos=va,g=m,c=1,n=d,f=part
असंतुष्टौ असंतुष्ट pos=a,g=m,c=1,n=d
पर्याप्तिम् पर्याप्ति pos=n,g=f,c=2,n=s
pos=i
pos=i
जग्मतुः गम् pos=v,p=3,n=d,l=lit