Original

स बाल एव सौदासो मृगयामुपचक्रमे ।चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥ ११ ॥

Segmented

स बाल एव सौदासो मृगयाम् उपचक्रमे चञ्चूर्यमाणम् ददृशे स शूरो राक्षस-द्वयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
सौदासो सौदास pos=n,g=m,c=1,n=s
मृगयाम् मृगया pos=n,g=f,c=2,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit
चञ्चूर्यमाणम् चञ्चूर्य् pos=va,g=n,c=2,n=s,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s