Original

प्रस्थाप्य तद्बलं सर्वं मासमात्रोषितः पथि ।एक एवाशु शत्रुघ्नो जगाम त्वरितस्तदा ॥ १ ॥

Segmented

प्रस्थाप्य तद् बलम् सर्वम् मास-मात्र-उषितः पथि एक एव आशु शत्रुघ्नो जगाम त्वरितः तदा

Analysis

Word Lemma Parse
प्रस्थाप्य प्रस्थापय् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
मास मास pos=n,comp=y
मात्र मात्र pos=n,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
पथि पथिन् pos=n,g=m,c=7,n=s
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
आशु आशु pos=i
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
त्वरितः त्वरित pos=a,g=m,c=1,n=s
तदा तदा pos=i