Original

न तस्य मृत्युरन्योऽस्ति कश्चिद्धि पुरुषर्षभ ।दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि ॥ ९ ॥

Segmented

न तस्य मृत्युः अन्यो ऽस्ति कश्चिद् हि पुरुष-ऋषभ दर्शनम् यो ऽभिगच्छेत स वध्यो लवणेन हि

Analysis

Word Lemma Parse
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
हि हि pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभिगच्छेत अभिगम् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
लवणेन लवण pos=n,g=m,c=3,n=s
हि हि pos=i