Original

यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् ।लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितः ॥ ८ ॥

Segmented

यथा त्वाम् न प्रजानाति गच्छन्तम् युद्ध-काङ्क्षिनम् लवणः तु मधोः पुत्रः तथा गच्छेः अशङ्कितः

Analysis

Word Lemma Parse
यथा यथा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
प्रजानाति प्रज्ञा pos=v,p=3,n=s,l=lat
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
युद्ध युद्ध pos=n,comp=y
काङ्क्षिनम् काङ्क्षिन् pos=a,g=m,c=2,n=s
लवणः लवण pos=n,g=m,c=1,n=s
तु तु pos=i
मधोः मधु pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
गच्छेः गम् pos=v,p=2,n=s,l=vidhilin
अशङ्कितः अशङ्कित pos=a,g=m,c=1,n=s