Original

अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ।एक एव धनुष्पानिस्तद्गच्छ त्वं मधोर्वनम् ॥ ७ ॥

Segmented

अतो हृष्ट-जन-आकीर्णाम् प्रस्थाप्य महतीम् चमूम् एक एव धनुष्पाणिः तत् गच्छ त्वम् मधोः वनम्

Analysis

Word Lemma Parse
अतो अतस् pos=i
हृष्ट हृष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आकीर्णाम् आकृ pos=va,g=f,c=2,n=s,f=part
प्रस्थाप्य प्रस्थापय् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मधोः मधु pos=n,g=m,c=6,n=s
वनम् वन pos=n,g=n,c=2,n=s