Original

न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः ।सुप्रीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव ॥ ६ ॥

Segmented

न हि अर्थाः तत्र तिष्ठन्ति न दारा न च बान्धवाः सु प्रीतः भृत्य-वर्गः तु यत्र तिष्ठति राघव

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अर्थाः अर्थ pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
pos=i
दारा दार pos=n,g=m,c=1,n=p
pos=i
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
भृत्य भृत्य pos=n,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s
तु तु pos=i
यत्र यत्र pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s