Original

इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ ।रथानां च सहस्रे द्वे गजानां शतमेव च ॥ २ ॥

Segmented

इमानि अश्व-सहस्राणि चत्वारि पुरुष-ऋषभ रथानाम् च सहस्रे द्वे गजानाम् शतम् एव च

Analysis

Word Lemma Parse
इमानि इदम् pos=n,g=n,c=1,n=p
अश्व अश्व pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
चत्वारि चतुर् pos=n,g=n,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
pos=i
सहस्रे सहस्र pos=n,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
गजानाम् गज pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i