Original

लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ।पुरोधसं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् ।प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ॥ १७ ॥

Segmented

लक्ष्मणम् भरतम् च एव प्रणिपत्य कृत-अञ्जलिः पुरोधसम् वसिष्ठम् च शत्रुघ्नः प्रयत-आत्मवान् प्रदक्षिणम् अथो कृत्वा निर्जगाम महा-बलः

Analysis

Word Lemma Parse
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
प्रणिपत्य प्रणिपत् pos=vi
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
पुरोधसम् पुरोधस् pos=n,g=m,c=2,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
pos=i
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
प्रयत प्रयम् pos=va,comp=y,f=part
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
अथो अथो pos=i
कृत्वा कृ pos=vi
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s