Original

रामं प्रदक्षिणं कृत्वा शिरसाभिप्रणम्य च ।रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ॥ १६ ॥

Segmented

रामम् प्रदक्षिणम् कृत्वा शिरसा अभिप्रणम्य च रामेण च अभ्यनुज्ञातः शत्रुघ्नः शत्रु-तापनः

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
अभिप्रणम्य अभिप्रणम् pos=vi
pos=i
रामेण राम pos=n,g=m,c=3,n=s
pos=i
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s