Original

एते वो गणिता वासा यत्र यत्र निवत्स्यथ ।स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ॥ १४ ॥

Segmented

एते वो गणिता वासा यत्र यत्र निवत्स्यथ स्थातव्यम् च अविरोधेन यथा बाधा न कस्यचित्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
वो त्वद् pos=n,g=,c=6,n=p
गणिता गणय् pos=va,g=m,c=1,n=p,f=part
वासा वास pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
यत्र यत्र pos=i
निवत्स्यथ निवस् pos=v,p=2,n=p,l=lrt
स्थातव्यम् स्था pos=va,g=n,c=1,n=s,f=krtya
pos=i
अविरोधेन अविरोध pos=n,g=m,c=3,n=s
यथा यथा pos=i
बाधा बाधा pos=n,g=f,c=1,n=s
pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s