Original

एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् ।सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ॥ १३ ॥

Segmented

एवम् उक्तवान् तु रामेण शत्रुघ्नः तान् महा-बलान् सेना-मुख्यान् समानीय ततो वाक्यम् उवाच ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
सेना सेना pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
समानीय समानी pos=vi
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i