Original

ततः स्थाप्य बलं सर्वं नदीतीरे समाहितः ।अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम ॥ १२ ॥

Segmented

ततः स्थाप्य बलम् सर्वम् नदी-तीरे समाहितः अग्रतो धनुषा सार्धम् गच्छ त्वम् लघु-विक्रम

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्थाप्य स्थापय् pos=vi
बलम् बल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
नदी नदी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
अग्रतो अग्रतस् pos=i
धनुषा धनुस् pos=n,g=n,c=3,n=s
सार्धम् सार्धम् pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
लघु लघु pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s