Original

महर्षींस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः ।यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ॥ ११ ॥

Segmented

महा-ऋषीन् तु पुरस्कृत्य प्रयान्तु तव सैनिकाः यथा ग्रीष्म-अवशेषेन तरेयुः जाह्नवी-जलम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
तु तु pos=i
पुरस्कृत्य पुरस्कृ pos=vi
प्रयान्तु प्रया pos=v,p=3,n=p,l=lot
तव त्वद् pos=n,g=,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
यथा यथा pos=i
ग्रीष्म ग्रीष्म pos=n,comp=y
अवशेषेन अवशेष pos=n,g=m,c=3,n=s
तरेयुः तृ pos=v,p=3,n=p,l=vidhilin
जाह्नवी जाह्नवी pos=n,comp=y
जलम् जल pos=n,g=n,c=2,n=s