Original

ततोऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः ।उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ॥ ८ ॥

Segmented

ततो ऽभिषिक्तम् शत्रुघ्नम् अङ्कम् आरोप्य राघवः उवाच मधुराम् वाणीम् तेजः तस्य अभिपूरय्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिषिक्तम् अभिषिच् pos=va,g=m,c=2,n=s,f=part
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मधुराम् मधुर pos=a,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अभिपूरय् अभिपूरय् pos=va,g=m,c=1,n=s,f=part