Original

पुरोधसं च काकुत्स्थौ नैगमानृत्विजस्तथा ।मन्त्रिणश्चैव मे सर्वानानयध्वं ममाज्ञया ॥ ५ ॥

Segmented

पुरोधसम् च काकुत्स्थौ नैगमान् ऋत्विजः तथा मन्त्रिणः च एव मे सर्वान् आनयध्वम् मे आज्ञया

Analysis

Word Lemma Parse
पुरोधसम् पुरोधस् pos=n,g=m,c=2,n=s
pos=i
काकुत्स्थौ काकुत्स्थ pos=n,g=m,c=8,n=d
नैगमान् नैगम pos=n,g=m,c=2,n=p
ऋत्विजः ऋत्विज् pos=n,g=m,c=2,n=p
तथा तथा pos=i
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
आनयध्वम् आनी pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
आज्ञया आज्ञा pos=n,g=f,c=3,n=s