Original

एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना ।उवाच रामः संहृष्टो लक्ष्मणं भरतं तथा ॥ ३ ॥

Segmented

एवम् उक्ते तु शूरेण शत्रुघ्नेन महात्मना उवाच रामः संहृष्टो लक्ष्मणम् भरतम् तथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
शूरेण शूर pos=n,g=m,c=3,n=s
शत्रुघ्नेन शत्रुघ्न pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
तथा तथा pos=i