Original

एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययम् ।श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ॥ २० ॥

Segmented

एतत् ते सर्वम् आख्यातम् शूलस्य च विपर्ययम् श्रीमतः शितिकण्ठस्य कृत्यम् हि दुरतिक्रमम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
शूलस्य शूल pos=n,g=m,c=6,n=s
pos=i
विपर्ययम् विपर्यय pos=n,g=m,c=2,n=s
श्रीमतः श्रीमत् pos=a,g=m,c=6,n=s
शितिकण्ठस्य शितिकण्ठ pos=n,g=m,c=6,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
हि हि pos=i
दुरतिक्रमम् दुरतिक्रम pos=a,g=n,c=1,n=s