Original

अवश्यं करणीयं च शासनं पुरुषर्षभ ।तव चैव महाभाग शासनं दुरतिक्रमम् ।अयं कामकरो राजंस्तवास्मि पुरुषर्षभ ॥ २ ॥

Segmented

अवश्यम् करणीयम् च शासनम् पुरुष-ऋषभ तव च एव महाभाग शासनम् दुरतिक्रमम् अयम् काम-करः राजन् ते अस्मि पुरुष-ऋषभ

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
करणीयम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
शासनम् शासन pos=n,g=n,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
महाभाग महाभाग pos=a,g=m,c=8,n=s
शासनम् शासन pos=n,g=n,c=1,n=s
दुरतिक्रमम् दुरतिक्रम pos=a,g=n,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s