Original

अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ ।आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ॥ १८ ॥

Segmented

अप्रविष्टम् च भवनम् युद्धाय पुरुष-ऋषभ आह्वयेथा महा-बाहो ततो हन्तासि राक्षसम्

Analysis

Word Lemma Parse
अप्रविष्टम् अप्रविष्ट pos=a,g=m,c=2,n=s
pos=i
भवनम् भवन pos=n,g=n,c=2,n=s
युद्धाय युध् pos=va,g=m,c=4,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आह्वयेथा आह्वा pos=v,p=2,n=s,l=vidhilin
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
ततो ततस् pos=i
हन्तासि हन् pos=v,p=2,n=s,l=lrt
राक्षसम् राक्षस pos=n,g=m,c=2,n=s