Original

स त्वं पुरुषशार्दूल तमायुधविवर्जितम् ।अप्रविष्टपुरं पूर्वं द्वारि तिष्ठ धृतायुधः ॥ १७ ॥

Segmented

स त्वम् पुरुष-शार्दूल तम् आयुध-विवर्जितम् अप्रविष्ट-पुरम् पूर्वम् द्वारि तिष्ठ धृत-आयुधः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
आयुध आयुध pos=n,comp=y
विवर्जितम् विवर्जय् pos=va,g=m,c=2,n=s,f=part
अप्रविष्ट अप्रविष्ट pos=a,comp=y
पुरम् पुर pos=n,g=m,c=2,n=s
पूर्वम् पूर्वम् pos=i
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
धृत धृ pos=va,comp=y,f=part
आयुधः आयुध pos=n,g=m,c=1,n=s