Original

यदा तु युद्धमाकाङ्क्षन्कश्चिदेनं समाह्वयेत् ।तदा शूलं गृहीत्वा तद्भस्म रक्षः करोति तम् ॥ १६ ॥

Segmented

यदा तु युद्धम् आकाङ्क्षन् कश्चिद् एनम् समाह्वयेत् तदा शूलम् गृहीत्वा तद् भस्म रक्षः करोति तम्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
आकाङ्क्षन् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
समाह्वयेत् समाह्वा pos=v,p=3,n=s,l=vidhilin
तदा तदा pos=i
शूलम् शूल pos=n,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
तद् तद् pos=n,g=n,c=1,n=s
भस्म भस्मन् pos=n,g=n,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s