Original

स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ।अनेन शरमुख्येन ततो लोकांश्चकार सः ॥ १२ ॥

Segmented

स्रष्टु-कामेन लोकान् त्रीन् तौ च अनेन हतौ युधि अनेन शर-मुख्येन ततो लोकान् चकार सः

Analysis

Word Lemma Parse
स्रष्टु स्रष्टु pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
तौ तद् pos=n,g=m,c=1,n=d
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
हतौ हन् pos=va,g=m,c=1,n=d,f=part
युधि युध् pos=n,g=f,c=7,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
शर शर pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
ततो ततस् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
चकार कृ pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s