Original

अदृश्यः सर्वभूतानां तेनायं हि शरोत्तमः ।सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः ।मधुकैटभयोर्वीर विघाते वर्तमानयोः ॥ ११ ॥

Segmented

अदृश्यः सर्व-भूतानाम् तेन अयम् हि शर-उत्तमः सृष्टः क्रोध-अभिभूतेन विनाश-अर्थम् दुरात्मनोः मधु-कैटभयोः वीर विघाते वर्तमानयोः

Analysis

Word Lemma Parse
अदृश्यः अदृश्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
तेन तद् pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
शर शर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
क्रोध क्रोध pos=n,comp=y
अभिभूतेन अभिभू pos=va,g=m,c=3,n=s,f=part
विनाश विनाश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दुरात्मनोः दुरात्मन् pos=a,g=m,c=6,n=d
मधु मधु pos=n,comp=y
कैटभयोः कैटभ pos=n,g=m,c=6,n=d
वीर वीर pos=n,g=m,c=8,n=s
विघाते विघात pos=n,g=m,c=7,n=s
वर्तमानयोः वृत् pos=va,g=m,c=6,n=d,f=part