Original

सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवे ।स्वयम्भूरजितो देवो यं नापश्यन्सुरासुराः ॥ १० ॥

Segmented

सृष्टः शरो ऽयम् काकुत्स्थ यदा शेते महा-अर्णवे स्वयम्भूः अजितो देवो यम् न अपश्यन् सुर-असुराः

Analysis

Word Lemma Parse
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
शरो शर pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
यदा यदा pos=i
शेते शी pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
अजितो अजित pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p