Original

राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥ ९ ॥

Segmented

राघवेन एवम् उक्तवान् तु भरतो वाक्यम् अब्रवीत् अहम् एनम् वधिष्यामि मे अंशः स विधीयताम्

Analysis

Word Lemma Parse
राघवेन राघव pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भरतो भरत pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
अंशः अंश pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot