Original

को हन्ता लवणं वीराः कस्यांशः स विधीयताम् ।भरतस्य महाबाहोः शत्रुघ्नस्याथ वा पुनः ॥ ८ ॥

Segmented

को हन्ता लवणम् वीराः कस्य अंशः स विधीयताम् भरतस्य महा-बाहोः शत्रुघ्नस्य अथवा पुनः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
लवणम् लवण pos=n,g=m,c=2,n=s
वीराः वीर pos=n,g=m,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
अंशः अंश pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot
भरतस्य भरत pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बाहोः बाहु pos=n,g=m,c=6,n=s
शत्रुघ्नस्य शत्रुघ्न pos=n,g=m,c=6,n=s
अथवा अथवा pos=i
पुनः पुनर् pos=i