Original

तथा तेषां प्रतिज्ञाय मुनीनामुग्रतेजसाम् ।स भ्रातॄन्सहितान्सर्वानुवाच रघुनन्दनः ॥ ७ ॥

Segmented

तथा तेषाम् प्रतिज्ञाय मुनीनाम् उग्र-तेजस् स भ्रातॄन् सहितान् सर्वान् उवाच रघुनन्दनः

Analysis

Word Lemma Parse
तथा तथा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रतिज्ञाय प्रतिज्ञा pos=vi
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
उग्र उग्र pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
सहितान् सहित pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s